B 362-26 Kārīrīprayoga

Manuscript culture infobox

Filmed in: B 362/26
Title: Kārīrīprayoga
Dimensions: 24.4 x 10 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Bauddha; Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/3717
Remarks:



Reel No. B 362/26

Inventory No. 30323

Title (Baudhāyana)Kārῑrῑprayoga

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Paper

State complete

Size 24.4 x 10.0 cm

Binding Hole(s)

Folios 6

Lines per Page 7

Foliation figures in lower right-hand margin of the verso.

Scribe Bhālacandra

Date of Copying ŚS 1825

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/3717

Manuscript Features

Excerpts

«Beginning»


śrīgaṇeśāya namaḥ ||


atha baudhāyanoktakārīryāḥ prayogaḥ ||


tatra prathamaprayoge pūrvedyur nāṃdīmukhaṃ rātrāvudakaśātiṃ(!) pratisarabaṃdhaṃ ca kṛtvā śvaḥ


snānādipaṃcakaṃ kṛṭvā || yāḥ purastādityādi vṛṣṭikāmaḥ kārīryā yakṣye || iti trirupāṃ śutrir uccaiḥ


saṃkalpya || oṃ tathetyaṃte kārīri saṃbaṃdhi haviḥ || kṛṣṇamadhumiśra kārīrasaktumayyaḥ


piṃḍayaḥ brīhimayāḥ puroḍāśāḥ || marutaḥ piṃḍīdevatā || paṃcaprayājāḥ || agniṣomāvājyabhāgau ||


agnirdhāma(sthān) marutaḥ sūrya iti pradhānadevatāḥ || agniḥ sviṣṭadityādi yakṣye ||


adhvaryuvaraṇādi arhaṇāṃtaṃ || atha yajamānāyatane kṛṣṇaṃ vāsaḥ kṛṣṇadaśaṃ nidadhāti ||


āhavanīyasya purastāt pratyaṅmukhaṃ kṛṣṇam aśvaṃ kṛṣṇena dāmnā badhnāti || (fol. 1v1–7)


«End»


atha sviṣṭakṛtaḥ ||


agne bādhasva vimṛdho vidur gahāpāmī vāmaparakṣāṃ sisedha || asmāt samudrād bṛhato divo


nopāṃ bhūmānamupanaḥ sṛje hoṃ 3 || ye 30 somasya priyā dhāmānya yāṭ u agnerdhāma chadaḥ u


priyā ºº tu marutāṃ u priºº ṭu sūryasya u priºº ṭ devānāmāºº havir yatvā devāpiḥ śuśucāno agna


ārṣṭiṣeṇo manuṣyaḥ samīdhe || viśvebhir devair anumadyamānaḥ praparjanyabhīrayāvṛṣṭimatāṃ 3


vauºº ilopāhvānādi anuyā jāṃtaṃ || saūktavāke || agniridaṃºº || soma idaṃ ºº || u agnir dhāma chat u


idaṃ || u maruta u ºº idaṃ ºº ṣaṃtādhaṃtaºº krata || devā ājyapā ityādi saṃsthā japāṃtaṃ prakṛtivat ||


saṃsthitāyāṃ sarvā diśa upatiṣṭhetāchāvadatavasaṃgīrbhir ābhir iti catasṛbhiḥ pratṛcaṃ sūktena


sūktena vā || ( fol. 5v6–6r5)



«Colophon»


iti kārīryā hautraṃ samāptaṃ ||


śrīpaśupatīśvarārpaṇam astu


bāṇākṣigajabhūśāke rākṣasābde śvine site ||


bhaumavāre pratipadi śleṣamāṃtaka vane mudā || 1 ||


śrīmad rājaguroḥ śreṣṭhakulotpannasya dhīmataḥ ||


hemarājaguros tuṣṭyai bhālacandro vyalīlikhat || yudhanalyu || (fol. 6r5–7)


Microfilm Details

Reel No. B 362/26

Date of Filming 03-11-1972

Exposures 10

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by MS/RA

Date 23-04-2013

Bibliography