B 362-26 Kārīrīprayoga
Manuscript culture infobox
Filmed in: B 362/26
Title: Kārīrīprayoga
Dimensions: 24.4 x 10 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Bauddha; Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/3717
Remarks:
Reel No. B 362/26
Inventory No. 30323
Title (Baudhāyana)Kārῑrῑprayoga
Remarks
Author
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material Paper
State complete
Size 24.4 x 10.0 cm
Binding Hole(s)
Folios 6
Lines per Page 7
Foliation figures in lower right-hand margin of the verso.
Scribe Bhālacandra
Date of Copying ŚS 1825
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 5/3717
Manuscript Features
Excerpts
«Beginning»
śrīgaṇeśāya namaḥ ||
atha baudhāyanoktakārīryāḥ prayogaḥ ||
tatra prathamaprayoge pūrvedyur nāṃdīmukhaṃ rātrāvudakaśātiṃ(!) pratisarabaṃdhaṃ ca kṛtvā śvaḥ
snānādipaṃcakaṃ kṛṭvā || yāḥ purastādityādi vṛṣṭikāmaḥ kārīryā yakṣye || iti trirupāṃ śutrir uccaiḥ
saṃkalpya || oṃ tathetyaṃte kārīri saṃbaṃdhi haviḥ || kṛṣṇamadhumiśra kārīrasaktumayyaḥ
piṃḍayaḥ brīhimayāḥ puroḍāśāḥ || marutaḥ piṃḍīdevatā || paṃcaprayājāḥ || agniṣomāvājyabhāgau ||
agnirdhāma(sthān) marutaḥ sūrya iti pradhānadevatāḥ || agniḥ sviṣṭadityādi yakṣye ||
adhvaryuvaraṇādi arhaṇāṃtaṃ || atha yajamānāyatane kṛṣṇaṃ vāsaḥ kṛṣṇadaśaṃ nidadhāti ||
āhavanīyasya purastāt pratyaṅmukhaṃ kṛṣṇam aśvaṃ kṛṣṇena dāmnā badhnāti || (fol. 1v1–7)
«End»
atha sviṣṭakṛtaḥ ||
agne bādhasva vimṛdho vidur gahāpāmī vāmaparakṣāṃ sisedha || asmāt samudrād bṛhato divo
nopāṃ bhūmānamupanaḥ sṛje hoṃ 3 || ye 30 somasya priyā dhāmānya yāṭ u agnerdhāma chadaḥ u
priyā ºº tu marutāṃ u priºº ṭu sūryasya u priºº ṭ devānāmāºº havir yatvā devāpiḥ śuśucāno agna
ārṣṭiṣeṇo manuṣyaḥ samīdhe || viśvebhir devair anumadyamānaḥ praparjanyabhīrayāvṛṣṭimatāṃ 3
vauºº ilopāhvānādi anuyā jāṃtaṃ || saūktavāke || agniridaṃºº || soma idaṃ ºº || u agnir dhāma chat u
idaṃ || u maruta u ºº idaṃ ºº ṣaṃtādhaṃtaºº krata || devā ājyapā ityādi saṃsthā japāṃtaṃ prakṛtivat ||
saṃsthitāyāṃ sarvā diśa upatiṣṭhetāchāvadatavasaṃgīrbhir ābhir iti catasṛbhiḥ pratṛcaṃ sūktena
sūktena vā || ( fol. 5v6–6r5)
«Colophon»
iti kārīryā hautraṃ samāptaṃ ||
śrīpaśupatīśvarārpaṇam astu
bāṇākṣigajabhūśāke rākṣasābde śvine site ||
bhaumavāre pratipadi śleṣamāṃtaka vane mudā || 1 ||
śrīmad rājaguroḥ śreṣṭhakulotpannasya dhīmataḥ ||
hemarājaguros tuṣṭyai bhālacandro vyalīlikhat || yudhanalyu || (fol. 6r5–7)
Microfilm Details
Reel No. B 362/26
Date of Filming 03-11-1972
Exposures 10
Used Copy Kathmandu
Type of Film digital copy
Remarks
Catalogued by MS/RA
Date 23-04-2013
Bibliography